Declension table of ?ābhāṣya

Deva

NeuterSingularDualPlural
Nominativeābhāṣyam ābhāṣye ābhāṣyāṇi
Vocativeābhāṣya ābhāṣye ābhāṣyāṇi
Accusativeābhāṣyam ābhāṣye ābhāṣyāṇi
Instrumentalābhāṣyeṇa ābhāṣyābhyām ābhāṣyaiḥ
Dativeābhāṣyāya ābhāṣyābhyām ābhāṣyebhyaḥ
Ablativeābhāṣyāt ābhāṣyābhyām ābhāṣyebhyaḥ
Genitiveābhāṣyasya ābhāṣyayoḥ ābhāṣyāṇām
Locativeābhāṣye ābhāṣyayoḥ ābhāṣyeṣu

Compound ābhāṣya -

Adverb -ābhāṣyam -ābhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria