Declension table of ?ābhāṣya

Deva

MasculineSingularDualPlural
Nominativeābhāṣyaḥ ābhāṣyau ābhāṣyāḥ
Vocativeābhāṣya ābhāṣyau ābhāṣyāḥ
Accusativeābhāṣyam ābhāṣyau ābhāṣyān
Instrumentalābhāṣyeṇa ābhāṣyābhyām ābhāṣyaiḥ ābhāṣyebhiḥ
Dativeābhāṣyāya ābhāṣyābhyām ābhāṣyebhyaḥ
Ablativeābhāṣyāt ābhāṣyābhyām ābhāṣyebhyaḥ
Genitiveābhāṣyasya ābhāṣyayoḥ ābhāṣyāṇām
Locativeābhāṣye ābhāṣyayoḥ ābhāṣyeṣu

Compound ābhāṣya -

Adverb -ābhāṣyam -ābhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria