Declension table of ābhāṣita

Deva

NeuterSingularDualPlural
Nominativeābhāṣitam ābhāṣite ābhāṣitāni
Vocativeābhāṣita ābhāṣite ābhāṣitāni
Accusativeābhāṣitam ābhāṣite ābhāṣitāni
Instrumentalābhāṣitena ābhāṣitābhyām ābhāṣitaiḥ
Dativeābhāṣitāya ābhāṣitābhyām ābhāṣitebhyaḥ
Ablativeābhāṣitāt ābhāṣitābhyām ābhāṣitebhyaḥ
Genitiveābhāṣitasya ābhāṣitayoḥ ābhāṣitānām
Locativeābhāṣite ābhāṣitayoḥ ābhāṣiteṣu

Compound ābhāṣita -

Adverb -ābhāṣitam -ābhāṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria