Declension table of ābhāṣita

Deva

MasculineSingularDualPlural
Nominativeābhāṣitaḥ ābhāṣitau ābhāṣitāḥ
Vocativeābhāṣita ābhāṣitau ābhāṣitāḥ
Accusativeābhāṣitam ābhāṣitau ābhāṣitān
Instrumentalābhāṣitena ābhāṣitābhyām ābhāṣitaiḥ ābhāṣitebhiḥ
Dativeābhāṣitāya ābhāṣitābhyām ābhāṣitebhyaḥ
Ablativeābhāṣitāt ābhāṣitābhyām ābhāṣitebhyaḥ
Genitiveābhāṣitasya ābhāṣitayoḥ ābhāṣitānām
Locativeābhāṣite ābhāṣitayoḥ ābhāṣiteṣu

Compound ābhāṣita -

Adverb -ābhāṣitam -ābhāṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria