Declension table of ?ābhṛtā

Deva

FeminineSingularDualPlural
Nominativeābhṛtā ābhṛte ābhṛtāḥ
Vocativeābhṛte ābhṛte ābhṛtāḥ
Accusativeābhṛtām ābhṛte ābhṛtāḥ
Instrumentalābhṛtayā ābhṛtābhyām ābhṛtābhiḥ
Dativeābhṛtāyai ābhṛtābhyām ābhṛtābhyaḥ
Ablativeābhṛtāyāḥ ābhṛtābhyām ābhṛtābhyaḥ
Genitiveābhṛtāyāḥ ābhṛtayoḥ ābhṛtānām
Locativeābhṛtāyām ābhṛtayoḥ ābhṛtāsu

Adverb -ābhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria