Declension table of ābhṛta

Deva

NeuterSingularDualPlural
Nominativeābhṛtam ābhṛte ābhṛtāni
Vocativeābhṛta ābhṛte ābhṛtāni
Accusativeābhṛtam ābhṛte ābhṛtāni
Instrumentalābhṛtena ābhṛtābhyām ābhṛtaiḥ
Dativeābhṛtāya ābhṛtābhyām ābhṛtebhyaḥ
Ablativeābhṛtāt ābhṛtābhyām ābhṛtebhyaḥ
Genitiveābhṛtasya ābhṛtayoḥ ābhṛtānām
Locativeābhṛte ābhṛtayoḥ ābhṛteṣu

Compound ābhṛta -

Adverb -ābhṛtam -ābhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria