Declension table of ābhṛta

Deva

MasculineSingularDualPlural
Nominativeābhṛtaḥ ābhṛtau ābhṛtāḥ
Vocativeābhṛta ābhṛtau ābhṛtāḥ
Accusativeābhṛtam ābhṛtau ābhṛtān
Instrumentalābhṛtena ābhṛtābhyām ābhṛtaiḥ ābhṛtebhiḥ
Dativeābhṛtāya ābhṛtābhyām ābhṛtebhyaḥ
Ablativeābhṛtāt ābhṛtābhyām ābhṛtebhyaḥ
Genitiveābhṛtasya ābhṛtayoḥ ābhṛtānām
Locativeābhṛte ābhṛtayoḥ ābhṛteṣu

Compound ābhṛta -

Adverb -ābhṛtam -ābhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria