Declension table of ?ābayu

Deva

MasculineSingularDualPlural
Nominativeābayuḥ ābayū ābayavaḥ
Vocativeābayo ābayū ābayavaḥ
Accusativeābayum ābayū ābayūn
Instrumentalābayunā ābayubhyām ābayubhiḥ
Dativeābayave ābayubhyām ābayubhyaḥ
Ablativeābayoḥ ābayubhyām ābayubhyaḥ
Genitiveābayoḥ ābayvoḥ ābayūnām
Locativeābayau ābayvoḥ ābayuṣu

Compound ābayu -

Adverb -ābayu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria