Declension table of ?ābarhitā

Deva

FeminineSingularDualPlural
Nominativeābarhitā ābarhite ābarhitāḥ
Vocativeābarhite ābarhite ābarhitāḥ
Accusativeābarhitām ābarhite ābarhitāḥ
Instrumentalābarhitayā ābarhitābhyām ābarhitābhiḥ
Dativeābarhitāyai ābarhitābhyām ābarhitābhyaḥ
Ablativeābarhitāyāḥ ābarhitābhyām ābarhitābhyaḥ
Genitiveābarhitāyāḥ ābarhitayoḥ ābarhitānām
Locativeābarhitāyām ābarhitayoḥ ābarhitāsu

Adverb -ābarhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria