Declension table of ?ābarha

Deva

MasculineSingularDualPlural
Nominativeābarhaḥ ābarhau ābarhāḥ
Vocativeābarha ābarhau ābarhāḥ
Accusativeābarham ābarhau ābarhān
Instrumentalābarheṇa ābarhābhyām ābarhaiḥ ābarhebhiḥ
Dativeābarhāya ābarhābhyām ābarhebhyaḥ
Ablativeābarhāt ābarhābhyām ābarhebhyaḥ
Genitiveābarhasya ābarhayoḥ ābarhāṇām
Locativeābarhe ābarhayoḥ ābarheṣu

Compound ābarha -

Adverb -ābarham -ābarhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria