Declension table of ?ābandhurā

Deva

FeminineSingularDualPlural
Nominativeābandhurā ābandhure ābandhurāḥ
Vocativeābandhure ābandhure ābandhurāḥ
Accusativeābandhurām ābandhure ābandhurāḥ
Instrumentalābandhurayā ābandhurābhyām ābandhurābhiḥ
Dativeābandhurāyai ābandhurābhyām ābandhurābhyaḥ
Ablativeābandhurāyāḥ ābandhurābhyām ābandhurābhyaḥ
Genitiveābandhurāyāḥ ābandhurayoḥ ābandhurāṇām
Locativeābandhurāyām ābandhurayoḥ ābandhurāsu

Adverb -ābandhuram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria