Declension table of ?ābandhana

Deva

NeuterSingularDualPlural
Nominativeābandhanam ābandhane ābandhanāni
Vocativeābandhana ābandhane ābandhanāni
Accusativeābandhanam ābandhane ābandhanāni
Instrumentalābandhanena ābandhanābhyām ābandhanaiḥ
Dativeābandhanāya ābandhanābhyām ābandhanebhyaḥ
Ablativeābandhanāt ābandhanābhyām ābandhanebhyaḥ
Genitiveābandhanasya ābandhanayoḥ ābandhanānām
Locativeābandhane ābandhanayoḥ ābandhaneṣu

Compound ābandhana -

Adverb -ābandhanam -ābandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria