Declension table of ?ābandha

Deva

MasculineSingularDualPlural
Nominativeābandhaḥ ābandhau ābandhāḥ
Vocativeābandha ābandhau ābandhāḥ
Accusativeābandham ābandhau ābandhān
Instrumentalābandhena ābandhābhyām ābandhaiḥ ābandhebhiḥ
Dativeābandhāya ābandhābhyām ābandhebhyaḥ
Ablativeābandhāt ābandhābhyām ābandhebhyaḥ
Genitiveābandhasya ābandhayoḥ ābandhānām
Locativeābandhe ābandhayoḥ ābandheṣu

Compound ābandha -

Adverb -ābandham -ābandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria