Declension table of ?ābaddhamālā

Deva

FeminineSingularDualPlural
Nominativeābaddhamālā ābaddhamāle ābaddhamālāḥ
Vocativeābaddhamāle ābaddhamāle ābaddhamālāḥ
Accusativeābaddhamālām ābaddhamāle ābaddhamālāḥ
Instrumentalābaddhamālayā ābaddhamālābhyām ābaddhamālābhiḥ
Dativeābaddhamālāyai ābaddhamālābhyām ābaddhamālābhyaḥ
Ablativeābaddhamālāyāḥ ābaddhamālābhyām ābaddhamālābhyaḥ
Genitiveābaddhamālāyāḥ ābaddhamālayoḥ ābaddhamālānām
Locativeābaddhamālāyām ābaddhamālayoḥ ābaddhamālāsu

Adverb -ābaddhamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria