Declension table of ?ābaddhamāla

Deva

NeuterSingularDualPlural
Nominativeābaddhamālam ābaddhamāle ābaddhamālāni
Vocativeābaddhamāla ābaddhamāle ābaddhamālāni
Accusativeābaddhamālam ābaddhamāle ābaddhamālāni
Instrumentalābaddhamālena ābaddhamālābhyām ābaddhamālaiḥ
Dativeābaddhamālāya ābaddhamālābhyām ābaddhamālebhyaḥ
Ablativeābaddhamālāt ābaddhamālābhyām ābaddhamālebhyaḥ
Genitiveābaddhamālasya ābaddhamālayoḥ ābaddhamālānām
Locativeābaddhamāle ābaddhamālayoḥ ābaddhamāleṣu

Compound ābaddhamāla -

Adverb -ābaddhamālam -ābaddhamālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria