Declension table of ?ābaddhamāla

Deva

MasculineSingularDualPlural
Nominativeābaddhamālaḥ ābaddhamālau ābaddhamālāḥ
Vocativeābaddhamāla ābaddhamālau ābaddhamālāḥ
Accusativeābaddhamālam ābaddhamālau ābaddhamālān
Instrumentalābaddhamālena ābaddhamālābhyām ābaddhamālaiḥ ābaddhamālebhiḥ
Dativeābaddhamālāya ābaddhamālābhyām ābaddhamālebhyaḥ
Ablativeābaddhamālāt ābaddhamālābhyām ābaddhamālebhyaḥ
Genitiveābaddhamālasya ābaddhamālayoḥ ābaddhamālānām
Locativeābaddhamāle ābaddhamālayoḥ ābaddhamāleṣu

Compound ābaddhamāla -

Adverb -ābaddhamālam -ābaddhamālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria