Declension table of ?ābaddhamaṇḍalā

Deva

FeminineSingularDualPlural
Nominativeābaddhamaṇḍalā ābaddhamaṇḍale ābaddhamaṇḍalāḥ
Vocativeābaddhamaṇḍale ābaddhamaṇḍale ābaddhamaṇḍalāḥ
Accusativeābaddhamaṇḍalām ābaddhamaṇḍale ābaddhamaṇḍalāḥ
Instrumentalābaddhamaṇḍalayā ābaddhamaṇḍalābhyām ābaddhamaṇḍalābhiḥ
Dativeābaddhamaṇḍalāyai ābaddhamaṇḍalābhyām ābaddhamaṇḍalābhyaḥ
Ablativeābaddhamaṇḍalāyāḥ ābaddhamaṇḍalābhyām ābaddhamaṇḍalābhyaḥ
Genitiveābaddhamaṇḍalāyāḥ ābaddhamaṇḍalayoḥ ābaddhamaṇḍalānām
Locativeābaddhamaṇḍalāyām ābaddhamaṇḍalayoḥ ābaddhamaṇḍalāsu

Adverb -ābaddhamaṇḍalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria