Declension table of ?ābaddhamaṇḍala

Deva

MasculineSingularDualPlural
Nominativeābaddhamaṇḍalaḥ ābaddhamaṇḍalau ābaddhamaṇḍalāḥ
Vocativeābaddhamaṇḍala ābaddhamaṇḍalau ābaddhamaṇḍalāḥ
Accusativeābaddhamaṇḍalam ābaddhamaṇḍalau ābaddhamaṇḍalān
Instrumentalābaddhamaṇḍalena ābaddhamaṇḍalābhyām ābaddhamaṇḍalaiḥ ābaddhamaṇḍalebhiḥ
Dativeābaddhamaṇḍalāya ābaddhamaṇḍalābhyām ābaddhamaṇḍalebhyaḥ
Ablativeābaddhamaṇḍalāt ābaddhamaṇḍalābhyām ābaddhamaṇḍalebhyaḥ
Genitiveābaddhamaṇḍalasya ābaddhamaṇḍalayoḥ ābaddhamaṇḍalānām
Locativeābaddhamaṇḍale ābaddhamaṇḍalayoḥ ābaddhamaṇḍaleṣu

Compound ābaddhamaṇḍala -

Adverb -ābaddhamaṇḍalam -ābaddhamaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria