Declension table of ?ābaddhadṛṣṭi_ā

Deva

FeminineSingularDualPlural
Nominativeābaddhadṛṣṭi_ā ābaddhadṛṣṭi_e ābaddhadṛṣṭi_āḥ
Vocativeābaddhadṛṣṭi_e ābaddhadṛṣṭi_e ābaddhadṛṣṭi_āḥ
Accusativeābaddhadṛṣṭi_ām ābaddhadṛṣṭi_e ābaddhadṛṣṭi_āḥ
Instrumentalābaddhadṛṣṭi_ayā ābaddhadṛṣṭi_ābhyām ābaddhadṛṣṭi_ābhiḥ
Dativeābaddhadṛṣṭi_āyai ābaddhadṛṣṭi_ābhyām ābaddhadṛṣṭi_ābhyaḥ
Ablativeābaddhadṛṣṭi_āyāḥ ābaddhadṛṣṭi_ābhyām ābaddhadṛṣṭi_ābhyaḥ
Genitiveābaddhadṛṣṭi_āyāḥ ābaddhadṛṣṭi_ayoḥ ābaddhadṛṣṭi_ānām
Locativeābaddhadṛṣṭi_āyām ābaddhadṛṣṭi_ayoḥ ābaddhadṛṣṭi_āsu

Adverb -ābaddhadṛṣṭi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria