Declension table of ābaddhadṛṣṭi

Deva

NeuterSingularDualPlural
Nominativeābaddhadṛṣṭi ābaddhadṛṣṭinī ābaddhadṛṣṭīni
Vocativeābaddhadṛṣṭi ābaddhadṛṣṭinī ābaddhadṛṣṭīni
Accusativeābaddhadṛṣṭi ābaddhadṛṣṭinī ābaddhadṛṣṭīni
Instrumentalābaddhadṛṣṭinā ābaddhadṛṣṭibhyām ābaddhadṛṣṭibhiḥ
Dativeābaddhadṛṣṭine ābaddhadṛṣṭibhyām ābaddhadṛṣṭibhyaḥ
Ablativeābaddhadṛṣṭinaḥ ābaddhadṛṣṭibhyām ābaddhadṛṣṭibhyaḥ
Genitiveābaddhadṛṣṭinaḥ ābaddhadṛṣṭinoḥ ābaddhadṛṣṭīnām
Locativeābaddhadṛṣṭini ābaddhadṛṣṭinoḥ ābaddhadṛṣṭiṣu

Compound ābaddhadṛṣṭi -

Adverb -ābaddhadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria