Declension table of ābaddhadṛṣṭi

Deva

MasculineSingularDualPlural
Nominativeābaddhadṛṣṭiḥ ābaddhadṛṣṭī ābaddhadṛṣṭayaḥ
Vocativeābaddhadṛṣṭe ābaddhadṛṣṭī ābaddhadṛṣṭayaḥ
Accusativeābaddhadṛṣṭim ābaddhadṛṣṭī ābaddhadṛṣṭīn
Instrumentalābaddhadṛṣṭinā ābaddhadṛṣṭibhyām ābaddhadṛṣṭibhiḥ
Dativeābaddhadṛṣṭaye ābaddhadṛṣṭibhyām ābaddhadṛṣṭibhyaḥ
Ablativeābaddhadṛṣṭeḥ ābaddhadṛṣṭibhyām ābaddhadṛṣṭibhyaḥ
Genitiveābaddhadṛṣṭeḥ ābaddhadṛṣṭyoḥ ābaddhadṛṣṭīnām
Locativeābaddhadṛṣṭau ābaddhadṛṣṭyoḥ ābaddhadṛṣṭiṣu

Compound ābaddhadṛṣṭi -

Adverb -ābaddhadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria