Declension table of ?ābaddhāñjali_ā

Deva

FeminineSingularDualPlural
Nominativeābaddhāñjali_ā ābaddhāñjali_e ābaddhāñjali_āḥ
Vocativeābaddhāñjali_e ābaddhāñjali_e ābaddhāñjali_āḥ
Accusativeābaddhāñjali_ām ābaddhāñjali_e ābaddhāñjali_āḥ
Instrumentalābaddhāñjali_ayā ābaddhāñjali_ābhyām ābaddhāñjali_ābhiḥ
Dativeābaddhāñjali_āyai ābaddhāñjali_ābhyām ābaddhāñjali_ābhyaḥ
Ablativeābaddhāñjali_āyāḥ ābaddhāñjali_ābhyām ābaddhāñjali_ābhyaḥ
Genitiveābaddhāñjali_āyāḥ ābaddhāñjali_ayoḥ ābaddhāñjali_ānām
Locativeābaddhāñjali_āyām ābaddhāñjali_ayoḥ ābaddhāñjali_āsu

Adverb -ābaddhāñjali_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria