Declension table of ?ābaddhāñjali

Deva

NeuterSingularDualPlural
Nominativeābaddhāñjali ābaddhāñjalinī ābaddhāñjalīni
Vocativeābaddhāñjali ābaddhāñjalinī ābaddhāñjalīni
Accusativeābaddhāñjali ābaddhāñjalinī ābaddhāñjalīni
Instrumentalābaddhāñjalinā ābaddhāñjalibhyām ābaddhāñjalibhiḥ
Dativeābaddhāñjaline ābaddhāñjalibhyām ābaddhāñjalibhyaḥ
Ablativeābaddhāñjalinaḥ ābaddhāñjalibhyām ābaddhāñjalibhyaḥ
Genitiveābaddhāñjalinaḥ ābaddhāñjalinoḥ ābaddhāñjalīnām
Locativeābaddhāñjalini ābaddhāñjalinoḥ ābaddhāñjaliṣu

Compound ābaddhāñjali -

Adverb -ābaddhāñjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria