Declension table of ābaddha

Deva

MasculineSingularDualPlural
Nominativeābaddhaḥ ābaddhau ābaddhāḥ
Vocativeābaddha ābaddhau ābaddhāḥ
Accusativeābaddham ābaddhau ābaddhān
Instrumentalābaddhena ābaddhābhyām ābaddhaiḥ ābaddhebhiḥ
Dativeābaddhāya ābaddhābhyām ābaddhebhyaḥ
Ablativeābaddhāt ābaddhābhyām ābaddhebhyaḥ
Genitiveābaddhasya ābaddhayoḥ ābaddhānām
Locativeābaddhe ābaddhayoḥ ābaddheṣu

Compound ābaddha -

Adverb -ābaddham -ābaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria