Declension table of ?ābādhā

Deva

FeminineSingularDualPlural
Nominativeābādhā ābādhe ābādhāḥ
Vocativeābādhe ābādhe ābādhāḥ
Accusativeābādhām ābādhe ābādhāḥ
Instrumentalābādhayā ābādhābhyām ābādhābhiḥ
Dativeābādhāyai ābādhābhyām ābādhābhyaḥ
Ablativeābādhāyāḥ ābādhābhyām ābādhābhyaḥ
Genitiveābādhāyāḥ ābādhayoḥ ābādhānām
Locativeābādhāyām ābādhayoḥ ābādhāsu

Adverb -ābādham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria