Declension table of ?ābādha

Deva

NeuterSingularDualPlural
Nominativeābādham ābādhe ābādhāni
Vocativeābādha ābādhe ābādhāni
Accusativeābādham ābādhe ābādhāni
Instrumentalābādhena ābādhābhyām ābādhaiḥ
Dativeābādhāya ābādhābhyām ābādhebhyaḥ
Ablativeābādhāt ābādhābhyām ābādhebhyaḥ
Genitiveābādhasya ābādhayoḥ ābādhānām
Locativeābādhe ābādhayoḥ ābādheṣu

Compound ābādha -

Adverb -ābādham -ābādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria