Declension table of ?ābṛḍhā

Deva

FeminineSingularDualPlural
Nominativeābṛḍhā ābṛḍhe ābṛḍhāḥ
Vocativeābṛḍhe ābṛḍhe ābṛḍhāḥ
Accusativeābṛḍhām ābṛḍhe ābṛḍhāḥ
Instrumentalābṛḍhayā ābṛḍhābhyām ābṛḍhābhiḥ
Dativeābṛḍhāyai ābṛḍhābhyām ābṛḍhābhyaḥ
Ablativeābṛḍhāyāḥ ābṛḍhābhyām ābṛḍhābhyaḥ
Genitiveābṛḍhāyāḥ ābṛḍhayoḥ ābṛḍhānām
Locativeābṛḍhāyām ābṛḍhayoḥ ābṛḍhāsu

Adverb -ābṛḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria