Declension table of ?ābṛḍha

Deva

NeuterSingularDualPlural
Nominativeābṛḍham ābṛḍhe ābṛḍhāni
Vocativeābṛḍha ābṛḍhe ābṛḍhāni
Accusativeābṛḍham ābṛḍhe ābṛḍhāni
Instrumentalābṛḍhena ābṛḍhābhyām ābṛḍhaiḥ
Dativeābṛḍhāya ābṛḍhābhyām ābṛḍhebhyaḥ
Ablativeābṛḍhāt ābṛḍhābhyām ābṛḍhebhyaḥ
Genitiveābṛḍhasya ābṛḍhayoḥ ābṛḍhānām
Locativeābṛḍhe ābṛḍhayoḥ ābṛḍheṣu

Compound ābṛḍha -

Adverb -ābṛḍham -ābṛḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria