Declension table of āṭikī

Deva

FeminineSingularDualPlural
Nominativeāṭikī āṭikyau āṭikyaḥ
Vocativeāṭiki āṭikyau āṭikyaḥ
Accusativeāṭikīm āṭikyau āṭikīḥ
Instrumentalāṭikyā āṭikībhyām āṭikībhiḥ
Dativeāṭikyai āṭikībhyām āṭikībhyaḥ
Ablativeāṭikyāḥ āṭikībhyām āṭikībhyaḥ
Genitiveāṭikyāḥ āṭikyoḥ āṭikīnām
Locativeāṭikyām āṭikyoḥ āṭikīṣu

Compound āṭiki - āṭikī -

Adverb -āṭiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria