Declension table of ?āṭika

Deva

MasculineSingularDualPlural
Nominativeāṭikaḥ āṭikau āṭikāḥ
Vocativeāṭika āṭikau āṭikāḥ
Accusativeāṭikam āṭikau āṭikān
Instrumentalāṭikena āṭikābhyām āṭikaiḥ āṭikebhiḥ
Dativeāṭikāya āṭikābhyām āṭikebhyaḥ
Ablativeāṭikāt āṭikābhyām āṭikebhyaḥ
Genitiveāṭikasya āṭikayoḥ āṭikānām
Locativeāṭike āṭikayoḥ āṭikeṣu

Compound āṭika -

Adverb -āṭikam -āṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria