Declension table of ?āṭīmukha

Deva

NeuterSingularDualPlural
Nominativeāṭīmukham āṭīmukhe āṭīmukhāni
Vocativeāṭīmukha āṭīmukhe āṭīmukhāni
Accusativeāṭīmukham āṭīmukhe āṭīmukhāni
Instrumentalāṭīmukhena āṭīmukhābhyām āṭīmukhaiḥ
Dativeāṭīmukhāya āṭīmukhābhyām āṭīmukhebhyaḥ
Ablativeāṭīmukhāt āṭīmukhābhyām āṭīmukhebhyaḥ
Genitiveāṭīmukhasya āṭīmukhayoḥ āṭīmukhānām
Locativeāṭīmukhe āṭīmukhayoḥ āṭīmukheṣu

Compound āṭīmukha -

Adverb -āṭīmukham -āṭīmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria