Declension table of āṭīmeda

Deva

MasculineSingularDualPlural
Nominativeāṭīmedaḥ āṭīmedau āṭīmedāḥ
Vocativeāṭīmeda āṭīmedau āṭīmedāḥ
Accusativeāṭīmedam āṭīmedau āṭīmedān
Instrumentalāṭīmedena āṭīmedābhyām āṭīmedaiḥ
Dativeāṭīmedāya āṭīmedābhyām āṭīmedebhyaḥ
Ablativeāṭīmedāt āṭīmedābhyām āṭīmedebhyaḥ
Genitiveāṭīmedasya āṭīmedayoḥ āṭīmedānām
Locativeāṭīmede āṭīmedayoḥ āṭīmedeṣu

Compound āṭīmeda -

Adverb -āṭīmedam -āṭīmedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria