Declension table of āṭīkara

Deva

MasculineSingularDualPlural
Nominativeāṭīkaraḥ āṭīkarau āṭīkarāḥ
Vocativeāṭīkara āṭīkarau āṭīkarāḥ
Accusativeāṭīkaram āṭīkarau āṭīkarān
Instrumentalāṭīkareṇa āṭīkarābhyām āṭīkaraiḥ
Dativeāṭīkarāya āṭīkarābhyām āṭīkarebhyaḥ
Ablativeāṭīkarāt āṭīkarābhyām āṭīkarebhyaḥ
Genitiveāṭīkarasya āṭīkarayoḥ āṭīkarāṇām
Locativeāṭīkare āṭīkarayoḥ āṭīkareṣu

Compound āṭīkara -

Adverb -āṭīkaram -āṭīkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria