Declension table of ?āṭavya

Deva

MasculineSingularDualPlural
Nominativeāṭavyaḥ āṭavyau āṭavyāḥ
Vocativeāṭavya āṭavyau āṭavyāḥ
Accusativeāṭavyam āṭavyau āṭavyān
Instrumentalāṭavyena āṭavyābhyām āṭavyaiḥ āṭavyebhiḥ
Dativeāṭavyāya āṭavyābhyām āṭavyebhyaḥ
Ablativeāṭavyāt āṭavyābhyām āṭavyebhyaḥ
Genitiveāṭavyasya āṭavyayoḥ āṭavyānām
Locativeāṭavye āṭavyayoḥ āṭavyeṣu

Compound āṭavya -

Adverb -āṭavyam -āṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria