Declension table of ?āṭavin

Deva

MasculineSingularDualPlural
Nominativeāṭavī āṭavinau āṭavinaḥ
Vocativeāṭavin āṭavinau āṭavinaḥ
Accusativeāṭavinam āṭavinau āṭavinaḥ
Instrumentalāṭavinā āṭavibhyām āṭavibhiḥ
Dativeāṭavine āṭavibhyām āṭavibhyaḥ
Ablativeāṭavinaḥ āṭavibhyām āṭavibhyaḥ
Genitiveāṭavinaḥ āṭavinoḥ āṭavinām
Locativeāṭavini āṭavinoḥ āṭaviṣu

Compound āṭavi -

Adverb -āṭavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria