Declension table of ?āṭavikā

Deva

FeminineSingularDualPlural
Nominativeāṭavikā āṭavike āṭavikāḥ
Vocativeāṭavike āṭavike āṭavikāḥ
Accusativeāṭavikām āṭavike āṭavikāḥ
Instrumentalāṭavikayā āṭavikābhyām āṭavikābhiḥ
Dativeāṭavikāyai āṭavikābhyām āṭavikābhyaḥ
Ablativeāṭavikāyāḥ āṭavikābhyām āṭavikābhyaḥ
Genitiveāṭavikāyāḥ āṭavikayoḥ āṭavikānām
Locativeāṭavikāyām āṭavikayoḥ āṭavikāsu

Adverb -āṭavikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria