Declension table of ?āṭavī

Deva

FeminineSingularDualPlural
Nominativeāṭavī āṭavyau āṭavyaḥ
Vocativeāṭavi āṭavyau āṭavyaḥ
Accusativeāṭavīm āṭavyau āṭavīḥ
Instrumentalāṭavyā āṭavībhyām āṭavībhiḥ
Dativeāṭavyai āṭavībhyām āṭavībhyaḥ
Ablativeāṭavyāḥ āṭavībhyām āṭavībhyaḥ
Genitiveāṭavyāḥ āṭavyoḥ āṭavīnām
Locativeāṭavyām āṭavyoḥ āṭavīṣu

Compound āṭavi - āṭavī -

Adverb -āṭavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria