Declension table of ?āṭā

Deva

FeminineSingularDualPlural
Nominativeāṭā āṭe āṭāḥ
Vocativeāṭe āṭe āṭāḥ
Accusativeāṭām āṭe āṭāḥ
Instrumentalāṭayā āṭābhyām āṭābhiḥ
Dativeāṭāyai āṭābhyām āṭābhyaḥ
Ablativeāṭāyāḥ āṭābhyām āṭābhyaḥ
Genitiveāṭāyāḥ āṭayoḥ āṭānām
Locativeāṭāyām āṭayoḥ āṭāsu

Adverb -āṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria