Declension table of ?āṭṭasthalīkā

Deva

FeminineSingularDualPlural
Nominativeāṭṭasthalīkā āṭṭasthalīke āṭṭasthalīkāḥ
Vocativeāṭṭasthalīke āṭṭasthalīke āṭṭasthalīkāḥ
Accusativeāṭṭasthalīkām āṭṭasthalīke āṭṭasthalīkāḥ
Instrumentalāṭṭasthalīkayā āṭṭasthalīkābhyām āṭṭasthalīkābhiḥ
Dativeāṭṭasthalīkāyai āṭṭasthalīkābhyām āṭṭasthalīkābhyaḥ
Ablativeāṭṭasthalīkāyāḥ āṭṭasthalīkābhyām āṭṭasthalīkābhyaḥ
Genitiveāṭṭasthalīkāyāḥ āṭṭasthalīkayoḥ āṭṭasthalīkānām
Locativeāṭṭasthalīkāyām āṭṭasthalīkayoḥ āṭṭasthalīkāsu

Adverb -āṭṭasthalīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria