Declension table of ?āṭṭasthalīka

Deva

NeuterSingularDualPlural
Nominativeāṭṭasthalīkam āṭṭasthalīke āṭṭasthalīkāni
Vocativeāṭṭasthalīka āṭṭasthalīke āṭṭasthalīkāni
Accusativeāṭṭasthalīkam āṭṭasthalīke āṭṭasthalīkāni
Instrumentalāṭṭasthalīkena āṭṭasthalīkābhyām āṭṭasthalīkaiḥ
Dativeāṭṭasthalīkāya āṭṭasthalīkābhyām āṭṭasthalīkebhyaḥ
Ablativeāṭṭasthalīkāt āṭṭasthalīkābhyām āṭṭasthalīkebhyaḥ
Genitiveāṭṭasthalīkasya āṭṭasthalīkayoḥ āṭṭasthalīkānām
Locativeāṭṭasthalīke āṭṭasthalīkayoḥ āṭṭasthalīkeṣu

Compound āṭṭasthalīka -

Adverb -āṭṭasthalīkam -āṭṭasthalīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria