Declension table of āṭṭasthalīkaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āṭṭasthalīkaḥ | āṭṭasthalīkau | āṭṭasthalīkāḥ |
Vocative | āṭṭasthalīka | āṭṭasthalīkau | āṭṭasthalīkāḥ |
Accusative | āṭṭasthalīkam | āṭṭasthalīkau | āṭṭasthalīkān |
Instrumental | āṭṭasthalīkena | āṭṭasthalīkābhyām | āṭṭasthalīkaiḥ |
Dative | āṭṭasthalīkāya | āṭṭasthalīkābhyām | āṭṭasthalīkebhyaḥ |
Ablative | āṭṭasthalīkāt | āṭṭasthalīkābhyām | āṭṭasthalīkebhyaḥ |
Genitive | āṭṭasthalīkasya | āṭṭasthalīkayoḥ | āṭṭasthalīkānām |
Locative | āṭṭasthalīke | āṭṭasthalīkayoḥ | āṭṭasthalīkeṣu |