Declension table of ?āṭṭasthalīka

Deva

MasculineSingularDualPlural
Nominativeāṭṭasthalīkaḥ āṭṭasthalīkau āṭṭasthalīkāḥ
Vocativeāṭṭasthalīka āṭṭasthalīkau āṭṭasthalīkāḥ
Accusativeāṭṭasthalīkam āṭṭasthalīkau āṭṭasthalīkān
Instrumentalāṭṭasthalīkena āṭṭasthalīkābhyām āṭṭasthalīkaiḥ āṭṭasthalīkebhiḥ
Dativeāṭṭasthalīkāya āṭṭasthalīkābhyām āṭṭasthalīkebhyaḥ
Ablativeāṭṭasthalīkāt āṭṭasthalīkābhyām āṭṭasthalīkebhyaḥ
Genitiveāṭṭasthalīkasya āṭṭasthalīkayoḥ āṭṭasthalīkānām
Locativeāṭṭasthalīke āṭṭasthalīkayoḥ āṭṭasthalīkeṣu

Compound āṭṭasthalīka -

Adverb -āṭṭasthalīkam -āṭṭasthalīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria