Declension table of ?āṣāḍhikā

Deva

FeminineSingularDualPlural
Nominativeāṣāḍhikā āṣāḍhike āṣāḍhikāḥ
Vocativeāṣāḍhike āṣāḍhike āṣāḍhikāḥ
Accusativeāṣāḍhikām āṣāḍhike āṣāḍhikāḥ
Instrumentalāṣāḍhikayā āṣāḍhikābhyām āṣāḍhikābhiḥ
Dativeāṣāḍhikāyai āṣāḍhikābhyām āṣāḍhikābhyaḥ
Ablativeāṣāḍhikāyāḥ āṣāḍhikābhyām āṣāḍhikābhyaḥ
Genitiveāṣāḍhikāyāḥ āṣāḍhikayoḥ āṣāḍhikānām
Locativeāṣāḍhikāyām āṣāḍhikayoḥ āṣāḍhikāsu

Adverb -āṣāḍhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria