Declension table of ?āṣāḍhi

Deva

MasculineSingularDualPlural
Nominativeāṣāḍhiḥ āṣāḍhī āṣāḍhayaḥ
Vocativeāṣāḍhe āṣāḍhī āṣāḍhayaḥ
Accusativeāṣāḍhim āṣāḍhī āṣāḍhīn
Instrumentalāṣāḍhinā āṣāḍhibhyām āṣāḍhibhiḥ
Dativeāṣāḍhaye āṣāḍhibhyām āṣāḍhibhyaḥ
Ablativeāṣāḍheḥ āṣāḍhibhyām āṣāḍhibhyaḥ
Genitiveāṣāḍheḥ āṣāḍhyoḥ āṣāḍhīnām
Locativeāṣāḍhau āṣāḍhyoḥ āṣāḍhiṣu

Compound āṣāḍhi -

Adverb -āṣāḍhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria