Declension table of ?āṣāḍhabhūti

Deva

MasculineSingularDualPlural
Nominativeāṣāḍhabhūtiḥ āṣāḍhabhūtī āṣāḍhabhūtayaḥ
Vocativeāṣāḍhabhūte āṣāḍhabhūtī āṣāḍhabhūtayaḥ
Accusativeāṣāḍhabhūtim āṣāḍhabhūtī āṣāḍhabhūtīn
Instrumentalāṣāḍhabhūtinā āṣāḍhabhūtibhyām āṣāḍhabhūtibhiḥ
Dativeāṣāḍhabhūtaye āṣāḍhabhūtibhyām āṣāḍhabhūtibhyaḥ
Ablativeāṣāḍhabhūteḥ āṣāḍhabhūtibhyām āṣāḍhabhūtibhyaḥ
Genitiveāṣāḍhabhūteḥ āṣāḍhabhūtyoḥ āṣāḍhabhūtīnām
Locativeāṣāḍhabhūtau āṣāḍhabhūtyoḥ āṣāḍhabhūtiṣu

Compound āṣāḍhabhūti -

Adverb -āṣāḍhabhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria