Declension table of ?āṣāḍhabhavā

Deva

FeminineSingularDualPlural
Nominativeāṣāḍhabhavā āṣāḍhabhave āṣāḍhabhavāḥ
Vocativeāṣāḍhabhave āṣāḍhabhave āṣāḍhabhavāḥ
Accusativeāṣāḍhabhavām āṣāḍhabhave āṣāḍhabhavāḥ
Instrumentalāṣāḍhabhavayā āṣāḍhabhavābhyām āṣāḍhabhavābhiḥ
Dativeāṣāḍhabhavāyai āṣāḍhabhavābhyām āṣāḍhabhavābhyaḥ
Ablativeāṣāḍhabhavāyāḥ āṣāḍhabhavābhyām āṣāḍhabhavābhyaḥ
Genitiveāṣāḍhabhavāyāḥ āṣāḍhabhavayoḥ āṣāḍhabhavānām
Locativeāṣāḍhabhavāyām āṣāḍhabhavayoḥ āṣāḍhabhavāsu

Adverb -āṣāḍhabhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria