Declension table of ?āṣāḍhabhavaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āṣāḍhabhavaḥ | āṣāḍhabhavau | āṣāḍhabhavāḥ |
Vocative | āṣāḍhabhava | āṣāḍhabhavau | āṣāḍhabhavāḥ |
Accusative | āṣāḍhabhavam | āṣāḍhabhavau | āṣāḍhabhavān |
Instrumental | āṣāḍhabhavena | āṣāḍhabhavābhyām | āṣāḍhabhavaiḥ āṣāḍhabhavebhiḥ |
Dative | āṣāḍhabhavāya | āṣāḍhabhavābhyām | āṣāḍhabhavebhyaḥ |
Ablative | āṣāḍhabhavāt | āṣāḍhabhavābhyām | āṣāḍhabhavebhyaḥ |
Genitive | āṣāḍhabhavasya | āṣāḍhabhavayoḥ | āṣāḍhabhavānām |
Locative | āṣāḍhabhave | āṣāḍhabhavayoḥ | āṣāḍhabhaveṣu |