Declension table of ?āṣāḍhabhava

Deva

MasculineSingularDualPlural
Nominativeāṣāḍhabhavaḥ āṣāḍhabhavau āṣāḍhabhavāḥ
Vocativeāṣāḍhabhava āṣāḍhabhavau āṣāḍhabhavāḥ
Accusativeāṣāḍhabhavam āṣāḍhabhavau āṣāḍhabhavān
Instrumentalāṣāḍhabhavena āṣāḍhabhavābhyām āṣāḍhabhavaiḥ āṣāḍhabhavebhiḥ
Dativeāṣāḍhabhavāya āṣāḍhabhavābhyām āṣāḍhabhavebhyaḥ
Ablativeāṣāḍhabhavāt āṣāḍhabhavābhyām āṣāḍhabhavebhyaḥ
Genitiveāṣāḍhabhavasya āṣāḍhabhavayoḥ āṣāḍhabhavānām
Locativeāṣāḍhabhave āṣāḍhabhavayoḥ āṣāḍhabhaveṣu

Compound āṣāḍhabhava -

Adverb -āṣāḍhabhavam -āṣāḍhabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria