Declension table of ?āṣāḍhādripura

Deva

NeuterSingularDualPlural
Nominativeāṣāḍhādripuram āṣāḍhādripure āṣāḍhādripurāṇi
Vocativeāṣāḍhādripura āṣāḍhādripure āṣāḍhādripurāṇi
Accusativeāṣāḍhādripuram āṣāḍhādripure āṣāḍhādripurāṇi
Instrumentalāṣāḍhādripureṇa āṣāḍhādripurābhyām āṣāḍhādripuraiḥ
Dativeāṣāḍhādripurāya āṣāḍhādripurābhyām āṣāḍhādripurebhyaḥ
Ablativeāṣāḍhādripurāt āṣāḍhādripurābhyām āṣāḍhādripurebhyaḥ
Genitiveāṣāḍhādripurasya āṣāḍhādripurayoḥ āṣāḍhādripurāṇām
Locativeāṣāḍhādripure āṣāḍhādripurayoḥ āṣāḍhādripureṣu

Compound āṣāḍhādripura -

Adverb -āṣāḍhādripuram -āṣāḍhādripurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria