Declension table of ?āṣāḍhābhū

Deva

MasculineSingularDualPlural
Nominativeāṣāḍhābhūḥ āṣāḍhābhuvau āṣāḍhābhuvaḥ
Vocativeāṣāḍhābhūḥ āṣāḍhābhu āṣāḍhābhuvau āṣāḍhābhuvaḥ
Accusativeāṣāḍhābhuvam āṣāḍhābhuvau āṣāḍhābhuvaḥ
Instrumentalāṣāḍhābhuvā āṣāḍhābhūbhyām āṣāḍhābhūbhiḥ
Dativeāṣāḍhābhuvai āṣāḍhābhuve āṣāḍhābhūbhyām āṣāḍhābhūbhyaḥ
Ablativeāṣāḍhābhuvāḥ āṣāḍhābhuvaḥ āṣāḍhābhūbhyām āṣāḍhābhūbhyaḥ
Genitiveāṣāḍhābhuvāḥ āṣāḍhābhuvaḥ āṣāḍhābhuvoḥ āṣāḍhābhūnām āṣāḍhābhuvām
Locativeāṣāḍhābhuvi āṣāḍhābhuvām āṣāḍhābhuvoḥ āṣāḍhābhūṣu

Compound āṣāḍhābhū -

Adverb -āṣāḍhābhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria