Declension table of ?āṣāḍhā

Deva

FeminineSingularDualPlural
Nominativeāṣāḍhā āṣāḍhe āṣāḍhāḥ
Vocativeāṣāḍhe āṣāḍhe āṣāḍhāḥ
Accusativeāṣāḍhām āṣāḍhe āṣāḍhāḥ
Instrumentalāṣāḍhayā āṣāḍhābhyām āṣāḍhābhiḥ
Dativeāṣāḍhāyai āṣāḍhābhyām āṣāḍhābhyaḥ
Ablativeāṣāḍhāyāḥ āṣāḍhābhyām āṣāḍhābhyaḥ
Genitiveāṣāḍhāyāḥ āṣāḍhayoḥ āṣāḍhānām
Locativeāṣāḍhāyām āṣāḍhayoḥ āṣāḍhāsu

Adverb -āṣāḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria