Declension table of ?āṣāḍhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āṣāḍhā | āṣāḍhe | āṣāḍhāḥ |
Vocative | āṣāḍhe | āṣāḍhe | āṣāḍhāḥ |
Accusative | āṣāḍhām | āṣāḍhe | āṣāḍhāḥ |
Instrumental | āṣāḍhayā | āṣāḍhābhyām | āṣāḍhābhiḥ |
Dative | āṣāḍhāyai | āṣāḍhābhyām | āṣāḍhābhyaḥ |
Ablative | āṣāḍhāyāḥ | āṣāḍhābhyām | āṣāḍhābhyaḥ |
Genitive | āṣāḍhāyāḥ | āṣāḍhayoḥ | āṣāḍhānām |
Locative | āṣāḍhāyām | āṣāḍhayoḥ | āṣāḍhāsu |