Declension table of ?āṣṭra

Deva

NeuterSingularDualPlural
Nominativeāṣṭram āṣṭre āṣṭrāṇi
Vocativeāṣṭra āṣṭre āṣṭrāṇi
Accusativeāṣṭram āṣṭre āṣṭrāṇi
Instrumentalāṣṭreṇa āṣṭrābhyām āṣṭraiḥ
Dativeāṣṭrāya āṣṭrābhyām āṣṭrebhyaḥ
Ablativeāṣṭrāt āṣṭrābhyām āṣṭrebhyaḥ
Genitiveāṣṭrasya āṣṭrayoḥ āṣṭrāṇām
Locativeāṣṭre āṣṭrayoḥ āṣṭreṣu

Compound āṣṭra -

Adverb -āṣṭram -āṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria